- गण्डूषः _gaṇḍūṣḥ _षा _ṣā
- गण्डूषः षा 1 A mouthful, handful (of water); गजाय गण्डूषजलं करेणुः (ददौ) Ku.3.37; U.3.16; Māl. 9.34; गण्डूषजलमात्रेण शफरी फर्फरायते Udb.-2 The tip of an elephant's trunk; Mātaṅga L.-3 A mouthful, handful in general.-4 A kind of liquor (मद्य); पलाण्डु- गण्डूषयुतान् खादन्ती चैडकान्बहून Mb.8.44.28.-गण्डूषीकृ To swallow in one draught; तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य यो$पिबत् Bhāg.9.15.3.
Sanskrit-English dictionary. 2013.